2018年9月11日火曜日

90.マハーラタ(महारथः [mahārathaḥ])一万人の弓兵と同時に戦える戦士


バガヴァッド・ギーターの第一章で出てくる言葉です。

ドゥリヨーダナ(दुर्योधनः [duryodhanaḥ])が、
敵対するパーンダヴァ軍を見渡しながら、
 ドローナ・アーチャーリヤ(द्रोणाचार्यः [droṇācāryaḥ])に、
「(この戦場に集結した各国の王や王子達)彼らは皆、マハーラタです」
と紹介しています。(सर्व एव महारथाः ॥1.6॥)

マハーラタとは、戦士の強さを表す言葉です。
さらに、アティラタ、ラタ、アルダラタという言葉もあります。

1.マハーラタ 一万人の弓兵と同時に戦い、武器や戦法に詳しい戦士
2.アティラタ 千~一万人
3.ラタ 千人
4.アルダラタ  千人以下

定義は以下のシュローカから。

एको दशसहस्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः ॥
eko daśasahasrāṇi yodhayedyastu dhanvinām |
śastraśāstrapravīṇaśca mahāratha iti smṛtaḥ ||

अमितान् योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सः ।
रथस्त्वेकेन यो योद्धा तन्न्यूनोऽर्धरथः स्मृतः ॥
amitān yodhayedyastu samprokto:'tirathastu saḥ |
rathastvekena yo yoddhā tannyūno'rdharathaḥ smṛtaḥ ||


[पदच्छेदः]
एकः 1/1 दश-सहस्राणि 2/3 योधयेत् III/1 यः 1/1 तु 0 धन्विनाम् 6/3
शस्त्र-शास्त्र-प्रवीणः 1/1 0 महारथः 1/1 इति 0 स्मृतः 1/1
अमितान् 2/3 योधयेत् III/1 यः 1/1 तु 0 सम्प्रोक्तः 1/1 अतिरथः 1/1 तु 0 सः 1/1
रथः 1/1 तु 0 एकेन 3/1 यः 1/1 योद्धा 1/1 तत्-न्यूनः 1/1 अर्धरथः 1/1 स्मृतः 1/1

[अन्वयः]
यः 1/1 तु 0 एकः 1/1 धन्विनाम् 6/3 दश-सहस्राणि 2/3 योधयेत् III/1 शस्त्र-शास्त्र-प्रवीणः 1/1 0 (भवति, सः) महारथः 1/1 इति 0 स्मृतः 1/1
यः 1/1 तु 0 अमितान् 2/3 योधयेत् III/1 सः 1/1 तु 0 अतिरथः 1/1 सम्प्रोक्तः 1/1
यः 1/1 तु 0 एकेन 3/1 (सहस्रेण) योद्धा 1/1 (सः) रथः 1/1
तत्-न्यूनः 1/1 अर्धरथः 1/1 स्मृतः 1/1


独りで(एकः)一万の(दश-सहस्राणि)弓兵達(धन्विनाम्)と戦い(योधयेत्)、武器と戦術に長けている人(शस्त्र-शास्त्र-प्रवीणः)は、マハーラタと呼ばれます。 


クリパとシカンディンの戦い

 

Medhaみちかの関連サイト

人気の投稿(過去30日間)

【新刊のお知らせ】
ヨガクラスの座学や、チャンティングのクラス、
サンスクリット語入門のクラスの教材として活用してください。
 

 すぐ読み書きできるようになる
サンスクリット語 デーヴァナーガリー文字 
練習帳 & 問題集
 
 わかりやすいサンスクリット語の正しい発音と表記
のメソッドに沿った、全ての文字の練習帳と、 
早く読み書きできるようになるための問題集です。

 
 初心者にはわかりづらい、連続した子音文字について、
よく見かけられるもの、そして応用の利くものを集め、
豊富な例と共に紹介しています。
お祈りの句の書き写しの練習も紹介しています。